Declension table of ?vahanā

Deva

FeminineSingularDualPlural
Nominativevahanā vahane vahanāḥ
Vocativevahane vahane vahanāḥ
Accusativevahanām vahane vahanāḥ
Instrumentalvahanayā vahanābhyām vahanābhiḥ
Dativevahanāyai vahanābhyām vahanābhyaḥ
Ablativevahanāyāḥ vahanābhyām vahanābhyaḥ
Genitivevahanāyāḥ vahanayoḥ vahanānām
Locativevahanāyām vahanayoḥ vahanāsu

Adverb -vahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria