Declension table of vahana

Deva

NeuterSingularDualPlural
Nominativevahanam vahane vahanāni
Vocativevahana vahane vahanāni
Accusativevahanam vahane vahanāni
Instrumentalvahanena vahanābhyām vahanaiḥ
Dativevahanāya vahanābhyām vahanebhyaḥ
Ablativevahanāt vahanābhyām vahanebhyaḥ
Genitivevahanasya vahanayoḥ vahanānām
Locativevahane vahanayoḥ vahaneṣu

Compound vahana -

Adverb -vahanam -vahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria