Declension table of vahana

Deva

MasculineSingularDualPlural
Nominativevahanaḥ vahanau vahanāḥ
Vocativevahana vahanau vahanāḥ
Accusativevahanam vahanau vahanān
Instrumentalvahanena vahanābhyām vahanaiḥ vahanebhiḥ
Dativevahanāya vahanābhyām vahanebhyaḥ
Ablativevahanāt vahanābhyām vahanebhyaḥ
Genitivevahanasya vahanayoḥ vahanānām
Locativevahane vahanayoḥ vahaneṣu

Compound vahana -

Adverb -vahanam -vahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria