Declension table of ?vahalā

Deva

FeminineSingularDualPlural
Nominativevahalā vahale vahalāḥ
Vocativevahale vahale vahalāḥ
Accusativevahalām vahale vahalāḥ
Instrumentalvahalayā vahalābhyām vahalābhiḥ
Dativevahalāyai vahalābhyām vahalābhyaḥ
Ablativevahalāyāḥ vahalābhyām vahalābhyaḥ
Genitivevahalāyāḥ vahalayoḥ vahalānām
Locativevahalāyām vahalayoḥ vahalāsu

Adverb -vahalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria