Declension table of ?vahaṃliha

Deva

MasculineSingularDualPlural
Nominativevahaṃlihaḥ vahaṃlihau vahaṃlihāḥ
Vocativevahaṃliha vahaṃlihau vahaṃlihāḥ
Accusativevahaṃliham vahaṃlihau vahaṃlihān
Instrumentalvahaṃlihena vahaṃlihābhyām vahaṃlihaiḥ vahaṃlihebhiḥ
Dativevahaṃlihāya vahaṃlihābhyām vahaṃlihebhyaḥ
Ablativevahaṃlihāt vahaṃlihābhyām vahaṃlihebhyaḥ
Genitivevahaṃlihasya vahaṃlihayoḥ vahaṃlihānām
Locativevahaṃlihe vahaṃlihayoḥ vahaṃliheṣu

Compound vahaṃliha -

Adverb -vahaṃliham -vahaṃlihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria