Declension table of ?vagvanu

Deva

MasculineSingularDualPlural
Nominativevagvanuḥ vagvanū vagvanavaḥ
Vocativevagvano vagvanū vagvanavaḥ
Accusativevagvanum vagvanū vagvanūn
Instrumentalvagvanunā vagvanubhyām vagvanubhiḥ
Dativevagvanave vagvanubhyām vagvanubhyaḥ
Ablativevagvanoḥ vagvanubhyām vagvanubhyaḥ
Genitivevagvanoḥ vagvanvoḥ vagvanūnām
Locativevagvanau vagvanvoḥ vagvanuṣu

Compound vagvanu -

Adverb -vagvanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria