Declension table of ?vagvana

Deva

NeuterSingularDualPlural
Nominativevagvanam vagvane vagvanāni
Vocativevagvana vagvane vagvanāni
Accusativevagvanam vagvane vagvanāni
Instrumentalvagvanena vagvanābhyām vagvanaiḥ
Dativevagvanāya vagvanābhyām vagvanebhyaḥ
Ablativevagvanāt vagvanābhyām vagvanebhyaḥ
Genitivevagvanasya vagvanayoḥ vagvanānām
Locativevagvane vagvanayoḥ vagvaneṣu

Compound vagvana -

Adverb -vagvanam -vagvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria