Declension table of ?vaghāpati

Deva

MasculineSingularDualPlural
Nominativevaghāpatiḥ vaghāpatī vaghāpatayaḥ
Vocativevaghāpate vaghāpatī vaghāpatayaḥ
Accusativevaghāpatim vaghāpatī vaghāpatīn
Instrumentalvaghāpatinā vaghāpatibhyām vaghāpatibhiḥ
Dativevaghāpataye vaghāpatibhyām vaghāpatibhyaḥ
Ablativevaghāpateḥ vaghāpatibhyām vaghāpatibhyaḥ
Genitivevaghāpateḥ vaghāpatyoḥ vaghāpatīnām
Locativevaghāpatau vaghāpatyoḥ vaghāpatiṣu

Compound vaghāpati -

Adverb -vaghāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria