Declension table of ?vagalāvidhāna

Deva

NeuterSingularDualPlural
Nominativevagalāvidhānam vagalāvidhāne vagalāvidhānāni
Vocativevagalāvidhāna vagalāvidhāne vagalāvidhānāni
Accusativevagalāvidhānam vagalāvidhāne vagalāvidhānāni
Instrumentalvagalāvidhānena vagalāvidhānābhyām vagalāvidhānaiḥ
Dativevagalāvidhānāya vagalāvidhānābhyām vagalāvidhānebhyaḥ
Ablativevagalāvidhānāt vagalāvidhānābhyām vagalāvidhānebhyaḥ
Genitivevagalāvidhānasya vagalāvidhānayoḥ vagalāvidhānānām
Locativevagalāvidhāne vagalāvidhānayoḥ vagalāvidhāneṣu

Compound vagalāvidhāna -

Adverb -vagalāvidhānam -vagalāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria