Declension table of ?vagalāsahasranāman

Deva

NeuterSingularDualPlural
Nominativevagalāsahasranāma vagalāsahasranāmnī vagalāsahasranāmāni
Vocativevagalāsahasranāman vagalāsahasranāma vagalāsahasranāmnī vagalāsahasranāmāni
Accusativevagalāsahasranāma vagalāsahasranāmnī vagalāsahasranāmāni
Instrumentalvagalāsahasranāmnā vagalāsahasranāmabhyām vagalāsahasranāmabhiḥ
Dativevagalāsahasranāmne vagalāsahasranāmabhyām vagalāsahasranāmabhyaḥ
Ablativevagalāsahasranāmnaḥ vagalāsahasranāmabhyām vagalāsahasranāmabhyaḥ
Genitivevagalāsahasranāmnaḥ vagalāsahasranāmnoḥ vagalāsahasranāmnām
Locativevagalāsahasranāmni vagalāsahasranāmani vagalāsahasranāmnoḥ vagalāsahasranāmasu

Compound vagalāsahasranāma -

Adverb -vagalāsahasranāma -vagalāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria