Declension table of ?vagalāmukhīpaddhati

Deva

FeminineSingularDualPlural
Nominativevagalāmukhīpaddhatiḥ vagalāmukhīpaddhatī vagalāmukhīpaddhatayaḥ
Vocativevagalāmukhīpaddhate vagalāmukhīpaddhatī vagalāmukhīpaddhatayaḥ
Accusativevagalāmukhīpaddhatim vagalāmukhīpaddhatī vagalāmukhīpaddhatīḥ
Instrumentalvagalāmukhīpaddhatyā vagalāmukhīpaddhatibhyām vagalāmukhīpaddhatibhiḥ
Dativevagalāmukhīpaddhatyai vagalāmukhīpaddhataye vagalāmukhīpaddhatibhyām vagalāmukhīpaddhatibhyaḥ
Ablativevagalāmukhīpaddhatyāḥ vagalāmukhīpaddhateḥ vagalāmukhīpaddhatibhyām vagalāmukhīpaddhatibhyaḥ
Genitivevagalāmukhīpaddhatyāḥ vagalāmukhīpaddhateḥ vagalāmukhīpaddhatyoḥ vagalāmukhīpaddhatīnām
Locativevagalāmukhīpaddhatyām vagalāmukhīpaddhatau vagalāmukhīpaddhatyoḥ vagalāmukhīpaddhatiṣu

Compound vagalāmukhīpaddhati -

Adverb -vagalāmukhīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria