Declension table of ?vagalāmukhīdīpadāna

Deva

NeuterSingularDualPlural
Nominativevagalāmukhīdīpadānam vagalāmukhīdīpadāne vagalāmukhīdīpadānāni
Vocativevagalāmukhīdīpadāna vagalāmukhīdīpadāne vagalāmukhīdīpadānāni
Accusativevagalāmukhīdīpadānam vagalāmukhīdīpadāne vagalāmukhīdīpadānāni
Instrumentalvagalāmukhīdīpadānena vagalāmukhīdīpadānābhyām vagalāmukhīdīpadānaiḥ
Dativevagalāmukhīdīpadānāya vagalāmukhīdīpadānābhyām vagalāmukhīdīpadānebhyaḥ
Ablativevagalāmukhīdīpadānāt vagalāmukhīdīpadānābhyām vagalāmukhīdīpadānebhyaḥ
Genitivevagalāmukhīdīpadānasya vagalāmukhīdīpadānayoḥ vagalāmukhīdīpadānānām
Locativevagalāmukhīdīpadāne vagalāmukhīdīpadānayoḥ vagalāmukhīdīpadāneṣu

Compound vagalāmukhīdīpadāna -

Adverb -vagalāmukhīdīpadānam -vagalāmukhīdīpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria