Declension table of ?vagalāmukhī

Deva

FeminineSingularDualPlural
Nominativevagalāmukhī vagalāmukhyau vagalāmukhyaḥ
Vocativevagalāmukhi vagalāmukhyau vagalāmukhyaḥ
Accusativevagalāmukhīm vagalāmukhyau vagalāmukhīḥ
Instrumentalvagalāmukhyā vagalāmukhībhyām vagalāmukhībhiḥ
Dativevagalāmukhyai vagalāmukhībhyām vagalāmukhībhyaḥ
Ablativevagalāmukhyāḥ vagalāmukhībhyām vagalāmukhībhyaḥ
Genitivevagalāmukhyāḥ vagalāmukhyoḥ vagalāmukhīnām
Locativevagalāmukhyām vagalāmukhyoḥ vagalāmukhīṣu

Compound vagalāmukhi - vagalāmukhī -

Adverb -vagalāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria