Declension table of vagalā

Deva

FeminineSingularDualPlural
Nominativevagalā vagale vagalāḥ
Vocativevagale vagale vagalāḥ
Accusativevagalām vagale vagalāḥ
Instrumentalvagalayā vagalābhyām vagalābhiḥ
Dativevagalāyai vagalābhyām vagalābhyaḥ
Ablativevagalāyāḥ vagalābhyām vagalābhyaḥ
Genitivevagalāyāḥ vagalayoḥ vagalānām
Locativevagalāyām vagalayoḥ vagalāsu

Adverb -vagalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria