Declension table of vagāha

Deva

MasculineSingularDualPlural
Nominativevagāhaḥ vagāhau vagāhāḥ
Vocativevagāha vagāhau vagāhāḥ
Accusativevagāham vagāhau vagāhān
Instrumentalvagāhena vagāhābhyām vagāhaiḥ vagāhebhiḥ
Dativevagāhāya vagāhābhyām vagāhebhyaḥ
Ablativevagāhāt vagāhābhyām vagāhebhyaḥ
Genitivevagāhasya vagāhayoḥ vagāhānām
Locativevagāhe vagāhayoḥ vagāheṣu

Compound vagāha -

Adverb -vagāham -vagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria