Declension table of vaṅku

Deva

NeuterSingularDualPlural
Nominativevaṅku vaṅkunī vaṅkūni
Vocativevaṅku vaṅkunī vaṅkūni
Accusativevaṅku vaṅkunī vaṅkūni
Instrumentalvaṅkunā vaṅkubhyām vaṅkubhiḥ
Dativevaṅkune vaṅkubhyām vaṅkubhyaḥ
Ablativevaṅkunaḥ vaṅkubhyām vaṅkubhyaḥ
Genitivevaṅkunaḥ vaṅkunoḥ vaṅkūnām
Locativevaṅkuni vaṅkunoḥ vaṅkuṣu

Compound vaṅku -

Adverb -vaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria