Declension table of vaṅku

Deva

MasculineSingularDualPlural
Nominativevaṅkuḥ vaṅkū vaṅkavaḥ
Vocativevaṅko vaṅkū vaṅkavaḥ
Accusativevaṅkum vaṅkū vaṅkūn
Instrumentalvaṅkunā vaṅkubhyām vaṅkubhiḥ
Dativevaṅkave vaṅkubhyām vaṅkubhyaḥ
Ablativevaṅkoḥ vaṅkubhyām vaṅkubhyaḥ
Genitivevaṅkoḥ vaṅkvoḥ vaṅkūnām
Locativevaṅkau vaṅkvoḥ vaṅkuṣu

Compound vaṅku -

Adverb -vaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria