Declension table of ?vaṅkimadāsa

Deva

MasculineSingularDualPlural
Nominativevaṅkimadāsaḥ vaṅkimadāsau vaṅkimadāsāḥ
Vocativevaṅkimadāsa vaṅkimadāsau vaṅkimadāsāḥ
Accusativevaṅkimadāsam vaṅkimadāsau vaṅkimadāsān
Instrumentalvaṅkimadāsena vaṅkimadāsābhyām vaṅkimadāsaiḥ vaṅkimadāsebhiḥ
Dativevaṅkimadāsāya vaṅkimadāsābhyām vaṅkimadāsebhyaḥ
Ablativevaṅkimadāsāt vaṅkimadāsābhyām vaṅkimadāsebhyaḥ
Genitivevaṅkimadāsasya vaṅkimadāsayoḥ vaṅkimadāsānām
Locativevaṅkimadāse vaṅkimadāsayoḥ vaṅkimadāseṣu

Compound vaṅkimadāsa -

Adverb -vaṅkimadāsam -vaṅkimadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria