Declension table of ?vaṅkiṇī

Deva

FeminineSingularDualPlural
Nominativevaṅkiṇī vaṅkiṇyau vaṅkiṇyaḥ
Vocativevaṅkiṇi vaṅkiṇyau vaṅkiṇyaḥ
Accusativevaṅkiṇīm vaṅkiṇyau vaṅkiṇīḥ
Instrumentalvaṅkiṇyā vaṅkiṇībhyām vaṅkiṇībhiḥ
Dativevaṅkiṇyai vaṅkiṇībhyām vaṅkiṇībhyaḥ
Ablativevaṅkiṇyāḥ vaṅkiṇībhyām vaṅkiṇībhyaḥ
Genitivevaṅkiṇyāḥ vaṅkiṇyoḥ vaṅkiṇīnām
Locativevaṅkiṇyām vaṅkiṇyoḥ vaṅkiṇīṣu

Compound vaṅkiṇi - vaṅkiṇī -

Adverb -vaṅkiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria