Declension table of ?vaṅkharabhaṇḍīratha

Deva

MasculineSingularDualPlural
Nominativevaṅkharabhaṇḍīrathaḥ vaṅkharabhaṇḍīrathau vaṅkharabhaṇḍīrathāḥ
Vocativevaṅkharabhaṇḍīratha vaṅkharabhaṇḍīrathau vaṅkharabhaṇḍīrathāḥ
Accusativevaṅkharabhaṇḍīratham vaṅkharabhaṇḍīrathau vaṅkharabhaṇḍīrathān
Instrumentalvaṅkharabhaṇḍīrathena vaṅkharabhaṇḍīrathābhyām vaṅkharabhaṇḍīrathaiḥ vaṅkharabhaṇḍīrathebhiḥ
Dativevaṅkharabhaṇḍīrathāya vaṅkharabhaṇḍīrathābhyām vaṅkharabhaṇḍīrathebhyaḥ
Ablativevaṅkharabhaṇḍīrathāt vaṅkharabhaṇḍīrathābhyām vaṅkharabhaṇḍīrathebhyaḥ
Genitivevaṅkharabhaṇḍīrathasya vaṅkharabhaṇḍīrathayoḥ vaṅkharabhaṇḍīrathānām
Locativevaṅkharabhaṇḍīrathe vaṅkharabhaṇḍīrathayoḥ vaṅkharabhaṇḍīratheṣu

Compound vaṅkharabhaṇḍīratha -

Adverb -vaṅkharabhaṇḍīratham -vaṅkharabhaṇḍīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria