Declension table of ?vaṅkhara

Deva

MasculineSingularDualPlural
Nominativevaṅkharaḥ vaṅkharau vaṅkharāḥ
Vocativevaṅkhara vaṅkharau vaṅkharāḥ
Accusativevaṅkharam vaṅkharau vaṅkharān
Instrumentalvaṅkhareṇa vaṅkharābhyām vaṅkharaiḥ vaṅkharebhiḥ
Dativevaṅkharāya vaṅkharābhyām vaṅkharebhyaḥ
Ablativevaṅkharāt vaṅkharābhyām vaṅkharebhyaḥ
Genitivevaṅkharasya vaṅkharayoḥ vaṅkharāṇām
Locativevaṅkhare vaṅkharayoḥ vaṅkhareṣu

Compound vaṅkhara -

Adverb -vaṅkharam -vaṅkharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria