Declension table of ?vaṅkālakācārya

Deva

MasculineSingularDualPlural
Nominativevaṅkālakācāryaḥ vaṅkālakācāryau vaṅkālakācāryāḥ
Vocativevaṅkālakācārya vaṅkālakācāryau vaṅkālakācāryāḥ
Accusativevaṅkālakācāryam vaṅkālakācāryau vaṅkālakācāryān
Instrumentalvaṅkālakācāryeṇa vaṅkālakācāryābhyām vaṅkālakācāryaiḥ vaṅkālakācāryebhiḥ
Dativevaṅkālakācāryāya vaṅkālakācāryābhyām vaṅkālakācāryebhyaḥ
Ablativevaṅkālakācāryāt vaṅkālakācāryābhyām vaṅkālakācāryebhyaḥ
Genitivevaṅkālakācāryasya vaṅkālakācāryayoḥ vaṅkālakācāryāṇām
Locativevaṅkālakācārye vaṅkālakācāryayoḥ vaṅkālakācāryeṣu

Compound vaṅkālakācārya -

Adverb -vaṅkālakācāryam -vaṅkālakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria