Declension table of ?vaṅkālā

Deva

FeminineSingularDualPlural
Nominativevaṅkālā vaṅkāle vaṅkālāḥ
Vocativevaṅkāle vaṅkāle vaṅkālāḥ
Accusativevaṅkālām vaṅkāle vaṅkālāḥ
Instrumentalvaṅkālayā vaṅkālābhyām vaṅkālābhiḥ
Dativevaṅkālāyai vaṅkālābhyām vaṅkālābhyaḥ
Ablativevaṅkālāyāḥ vaṅkālābhyām vaṅkālābhyaḥ
Genitivevaṅkālāyāḥ vaṅkālayoḥ vaṅkālānām
Locativevaṅkālāyām vaṅkālayoḥ vaṅkālāsu

Adverb -vaṅkālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria