Declension table of ?vaṅkaṭaka

Deva

MasculineSingularDualPlural
Nominativevaṅkaṭakaḥ vaṅkaṭakau vaṅkaṭakāḥ
Vocativevaṅkaṭaka vaṅkaṭakau vaṅkaṭakāḥ
Accusativevaṅkaṭakam vaṅkaṭakau vaṅkaṭakān
Instrumentalvaṅkaṭakena vaṅkaṭakābhyām vaṅkaṭakaiḥ vaṅkaṭakebhiḥ
Dativevaṅkaṭakāya vaṅkaṭakābhyām vaṅkaṭakebhyaḥ
Ablativevaṅkaṭakāt vaṅkaṭakābhyām vaṅkaṭakebhyaḥ
Genitivevaṅkaṭakasya vaṅkaṭakayoḥ vaṅkaṭakānām
Locativevaṅkaṭake vaṅkaṭakayoḥ vaṅkaṭakeṣu

Compound vaṅkaṭaka -

Adverb -vaṅkaṭakam -vaṅkaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria