Declension table of vaṅka

Deva

MasculineSingularDualPlural
Nominativevaṅkaḥ vaṅkau vaṅkāḥ
Vocativevaṅka vaṅkau vaṅkāḥ
Accusativevaṅkam vaṅkau vaṅkān
Instrumentalvaṅkena vaṅkābhyām vaṅkaiḥ vaṅkebhiḥ
Dativevaṅkāya vaṅkābhyām vaṅkebhyaḥ
Ablativevaṅkāt vaṅkābhyām vaṅkebhyaḥ
Genitivevaṅkasya vaṅkayoḥ vaṅkānām
Locativevaṅke vaṅkayoḥ vaṅkeṣu

Compound vaṅka -

Adverb -vaṅkam -vaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria