Declension table of ?vaṅkṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaṅkṣaṇam vaṅkṣaṇe vaṅkṣaṇāni
Vocativevaṅkṣaṇa vaṅkṣaṇe vaṅkṣaṇāni
Accusativevaṅkṣaṇam vaṅkṣaṇe vaṅkṣaṇāni
Instrumentalvaṅkṣaṇena vaṅkṣaṇābhyām vaṅkṣaṇaiḥ
Dativevaṅkṣaṇāya vaṅkṣaṇābhyām vaṅkṣaṇebhyaḥ
Ablativevaṅkṣaṇāt vaṅkṣaṇābhyām vaṅkṣaṇebhyaḥ
Genitivevaṅkṣaṇasya vaṅkṣaṇayoḥ vaṅkṣaṇānām
Locativevaṅkṣaṇe vaṅkṣaṇayoḥ vaṅkṣaṇeṣu

Compound vaṅkṣaṇa -

Adverb -vaṅkṣaṇam -vaṅkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria