Declension table of ?vaṅkṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṅkṣaṇam | vaṅkṣaṇe | vaṅkṣaṇāni |
Vocative | vaṅkṣaṇa | vaṅkṣaṇe | vaṅkṣaṇāni |
Accusative | vaṅkṣaṇam | vaṅkṣaṇe | vaṅkṣaṇāni |
Instrumental | vaṅkṣaṇena | vaṅkṣaṇābhyām | vaṅkṣaṇaiḥ |
Dative | vaṅkṣaṇāya | vaṅkṣaṇābhyām | vaṅkṣaṇebhyaḥ |
Ablative | vaṅkṣaṇāt | vaṅkṣaṇābhyām | vaṅkṣaṇebhyaḥ |
Genitive | vaṅkṣaṇasya | vaṅkṣaṇayoḥ | vaṅkṣaṇānām |
Locative | vaṅkṣaṇe | vaṅkṣaṇayoḥ | vaṅkṣaṇeṣu |