Declension table of ?vaṅgiri

Deva

MasculineSingularDualPlural
Nominativevaṅgiriḥ vaṅgirī vaṅgirayaḥ
Vocativevaṅgire vaṅgirī vaṅgirayaḥ
Accusativevaṅgirim vaṅgirī vaṅgirīn
Instrumentalvaṅgiriṇā vaṅgiribhyām vaṅgiribhiḥ
Dativevaṅgiraye vaṅgiribhyām vaṅgiribhyaḥ
Ablativevaṅgireḥ vaṅgiribhyām vaṅgiribhyaḥ
Genitivevaṅgireḥ vaṅgiryoḥ vaṅgirīṇām
Locativevaṅgirau vaṅgiryoḥ vaṅgiriṣu

Compound vaṅgiri -

Adverb -vaṅgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria