Declension table of ?vaṅgīya

Deva

NeuterSingularDualPlural
Nominativevaṅgīyam vaṅgīye vaṅgīyāni
Vocativevaṅgīya vaṅgīye vaṅgīyāni
Accusativevaṅgīyam vaṅgīye vaṅgīyāni
Instrumentalvaṅgīyena vaṅgīyābhyām vaṅgīyaiḥ
Dativevaṅgīyāya vaṅgīyābhyām vaṅgīyebhyaḥ
Ablativevaṅgīyāt vaṅgīyābhyām vaṅgīyebhyaḥ
Genitivevaṅgīyasya vaṅgīyayoḥ vaṅgīyānām
Locativevaṅgīye vaṅgīyayoḥ vaṅgīyeṣu

Compound vaṅgīya -

Adverb -vaṅgīyam -vaṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria