Declension table of ?vaṅgīya

Deva

MasculineSingularDualPlural
Nominativevaṅgīyaḥ vaṅgīyau vaṅgīyāḥ
Vocativevaṅgīya vaṅgīyau vaṅgīyāḥ
Accusativevaṅgīyam vaṅgīyau vaṅgīyān
Instrumentalvaṅgīyena vaṅgīyābhyām vaṅgīyaiḥ vaṅgīyebhiḥ
Dativevaṅgīyāya vaṅgīyābhyām vaṅgīyebhyaḥ
Ablativevaṅgīyāt vaṅgīyābhyām vaṅgīyebhyaḥ
Genitivevaṅgīyasya vaṅgīyayoḥ vaṅgīyānām
Locativevaṅgīye vaṅgīyayoḥ vaṅgīyeṣu

Compound vaṅgīya -

Adverb -vaṅgīyam -vaṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria