Declension table of ?vaṅgha

Deva

MasculineSingularDualPlural
Nominativevaṅghaḥ vaṅghau vaṅghāḥ
Vocativevaṅgha vaṅghau vaṅghāḥ
Accusativevaṅgham vaṅghau vaṅghān
Instrumentalvaṅghena vaṅghābhyām vaṅghaiḥ vaṅghebhiḥ
Dativevaṅghāya vaṅghābhyām vaṅghebhyaḥ
Ablativevaṅghāt vaṅghābhyām vaṅghebhyaḥ
Genitivevaṅghasya vaṅghayoḥ vaṅghānām
Locativevaṅghe vaṅghayoḥ vaṅgheṣu

Compound vaṅgha -

Adverb -vaṅgham -vaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria