Declension table of ?vaṅgeśvararasa

Deva

MasculineSingularDualPlural
Nominativevaṅgeśvararasaḥ vaṅgeśvararasau vaṅgeśvararasāḥ
Vocativevaṅgeśvararasa vaṅgeśvararasau vaṅgeśvararasāḥ
Accusativevaṅgeśvararasam vaṅgeśvararasau vaṅgeśvararasān
Instrumentalvaṅgeśvararasena vaṅgeśvararasābhyām vaṅgeśvararasaiḥ vaṅgeśvararasebhiḥ
Dativevaṅgeśvararasāya vaṅgeśvararasābhyām vaṅgeśvararasebhyaḥ
Ablativevaṅgeśvararasāt vaṅgeśvararasābhyām vaṅgeśvararasebhyaḥ
Genitivevaṅgeśvararasasya vaṅgeśvararasayoḥ vaṅgeśvararasānām
Locativevaṅgeśvararase vaṅgeśvararasayoḥ vaṅgeśvararaseṣu

Compound vaṅgeśvararasa -

Adverb -vaṅgeśvararasam -vaṅgeśvararasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria