Declension table of ?vaṅgara

Deva

MasculineSingularDualPlural
Nominativevaṅgaraḥ vaṅgarau vaṅgarāḥ
Vocativevaṅgara vaṅgarau vaṅgarāḥ
Accusativevaṅgaram vaṅgarau vaṅgarān
Instrumentalvaṅgareṇa vaṅgarābhyām vaṅgaraiḥ vaṅgarebhiḥ
Dativevaṅgarāya vaṅgarābhyām vaṅgarebhyaḥ
Ablativevaṅgarāt vaṅgarābhyām vaṅgarebhyaḥ
Genitivevaṅgarasya vaṅgarayoḥ vaṅgarāṇām
Locativevaṅgare vaṅgarayoḥ vaṅgareṣu

Compound vaṅgara -

Adverb -vaṅgaram -vaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria