Declension table of ?vaṅgalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṅgalā | vaṅgale | vaṅgalāḥ |
Vocative | vaṅgale | vaṅgale | vaṅgalāḥ |
Accusative | vaṅgalām | vaṅgale | vaṅgalāḥ |
Instrumental | vaṅgalayā | vaṅgalābhyām | vaṅgalābhiḥ |
Dative | vaṅgalāyai | vaṅgalābhyām | vaṅgalābhyaḥ |
Ablative | vaṅgalāyāḥ | vaṅgalābhyām | vaṅgalābhyaḥ |
Genitive | vaṅgalāyāḥ | vaṅgalayoḥ | vaṅgalānām |
Locative | vaṅgalāyām | vaṅgalayoḥ | vaṅgalāsu |