Declension table of ?vaṅgalā

Deva

FeminineSingularDualPlural
Nominativevaṅgalā vaṅgale vaṅgalāḥ
Vocativevaṅgale vaṅgale vaṅgalāḥ
Accusativevaṅgalām vaṅgale vaṅgalāḥ
Instrumentalvaṅgalayā vaṅgalābhyām vaṅgalābhiḥ
Dativevaṅgalāyai vaṅgalābhyām vaṅgalābhyaḥ
Ablativevaṅgalāyāḥ vaṅgalābhyām vaṅgalābhyaḥ
Genitivevaṅgalāyāḥ vaṅgalayoḥ vaṅgalānām
Locativevaṅgalāyām vaṅgalayoḥ vaṅgalāsu

Adverb -vaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria