Declension table of ?vaṅgajīvana

Deva

NeuterSingularDualPlural
Nominativevaṅgajīvanam vaṅgajīvane vaṅgajīvanāni
Vocativevaṅgajīvana vaṅgajīvane vaṅgajīvanāni
Accusativevaṅgajīvanam vaṅgajīvane vaṅgajīvanāni
Instrumentalvaṅgajīvanena vaṅgajīvanābhyām vaṅgajīvanaiḥ
Dativevaṅgajīvanāya vaṅgajīvanābhyām vaṅgajīvanebhyaḥ
Ablativevaṅgajīvanāt vaṅgajīvanābhyām vaṅgajīvanebhyaḥ
Genitivevaṅgajīvanasya vaṅgajīvanayoḥ vaṅgajīvanānām
Locativevaṅgajīvane vaṅgajīvanayoḥ vaṅgajīvaneṣu

Compound vaṅgajīvana -

Adverb -vaṅgajīvanam -vaṅgajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria