Declension table of ?vaṅgadāsa

Deva

MasculineSingularDualPlural
Nominativevaṅgadāsaḥ vaṅgadāsau vaṅgadāsāḥ
Vocativevaṅgadāsa vaṅgadāsau vaṅgadāsāḥ
Accusativevaṅgadāsam vaṅgadāsau vaṅgadāsān
Instrumentalvaṅgadāsena vaṅgadāsābhyām vaṅgadāsaiḥ vaṅgadāsebhiḥ
Dativevaṅgadāsāya vaṅgadāsābhyām vaṅgadāsebhyaḥ
Ablativevaṅgadāsāt vaṅgadāsābhyām vaṅgadāsebhyaḥ
Genitivevaṅgadāsasya vaṅgadāsayoḥ vaṅgadāsānām
Locativevaṅgadāse vaṅgadāsayoḥ vaṅgadāseṣu

Compound vaṅgadāsa -

Adverb -vaṅgadāsam -vaṅgadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria