Declension table of ?vaṅgāri

Deva

MasculineSingularDualPlural
Nominativevaṅgāriḥ vaṅgārī vaṅgārayaḥ
Vocativevaṅgāre vaṅgārī vaṅgārayaḥ
Accusativevaṅgārim vaṅgārī vaṅgārīn
Instrumentalvaṅgāriṇā vaṅgāribhyām vaṅgāribhiḥ
Dativevaṅgāraye vaṅgāribhyām vaṅgāribhyaḥ
Ablativevaṅgāreḥ vaṅgāribhyām vaṅgāribhyaḥ
Genitivevaṅgāreḥ vaṅgāryoḥ vaṅgārīṇām
Locativevaṅgārau vaṅgāryoḥ vaṅgāriṣu

Compound vaṅgāri -

Adverb -vaṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria