Declension table of ?vaṅgālikā

Deva

FeminineSingularDualPlural
Nominativevaṅgālikā vaṅgālike vaṅgālikāḥ
Vocativevaṅgālike vaṅgālike vaṅgālikāḥ
Accusativevaṅgālikām vaṅgālike vaṅgālikāḥ
Instrumentalvaṅgālikayā vaṅgālikābhyām vaṅgālikābhiḥ
Dativevaṅgālikāyai vaṅgālikābhyām vaṅgālikābhyaḥ
Ablativevaṅgālikāyāḥ vaṅgālikābhyām vaṅgālikābhyaḥ
Genitivevaṅgālikāyāḥ vaṅgālikayoḥ vaṅgālikānām
Locativevaṅgālikāyām vaṅgālikayoḥ vaṅgālikāsu

Adverb -vaṅgālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria