Declension table of vaṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṅgam | vaṅge | vaṅgāni |
Vocative | vaṅga | vaṅge | vaṅgāni |
Accusative | vaṅgam | vaṅge | vaṅgāni |
Instrumental | vaṅgena | vaṅgābhyām | vaṅgaiḥ |
Dative | vaṅgāya | vaṅgābhyām | vaṅgebhyaḥ |
Ablative | vaṅgāt | vaṅgābhyām | vaṅgebhyaḥ |
Genitive | vaṅgasya | vaṅgayoḥ | vaṅgānām |
Locative | vaṅge | vaṅgayoḥ | vaṅgeṣu |