Declension table of vaṅga

Deva

MasculineSingularDualPlural
Nominativevaṅgaḥ vaṅgau vaṅgāḥ
Vocativevaṅga vaṅgau vaṅgāḥ
Accusativevaṅgam vaṅgau vaṅgān
Instrumentalvaṅgena vaṅgābhyām vaṅgaiḥ vaṅgebhiḥ
Dativevaṅgāya vaṅgābhyām vaṅgebhyaḥ
Ablativevaṅgāt vaṅgābhyām vaṅgebhyaḥ
Genitivevaṅgasya vaṅgayoḥ vaṅgānām
Locativevaṅge vaṅgayoḥ vaṅgeṣu

Compound vaṅga -

Adverb -vaṅgam -vaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria