Declension table of ?vaṅgṛda

Deva

MasculineSingularDualPlural
Nominativevaṅgṛdaḥ vaṅgṛdau vaṅgṛdāḥ
Vocativevaṅgṛda vaṅgṛdau vaṅgṛdāḥ
Accusativevaṅgṛdam vaṅgṛdau vaṅgṛdān
Instrumentalvaṅgṛdena vaṅgṛdābhyām vaṅgṛdaiḥ vaṅgṛdebhiḥ
Dativevaṅgṛdāya vaṅgṛdābhyām vaṅgṛdebhyaḥ
Ablativevaṅgṛdāt vaṅgṛdābhyām vaṅgṛdebhyaḥ
Genitivevaṅgṛdasya vaṅgṛdayoḥ vaṅgṛdānām
Locativevaṅgṛde vaṅgṛdayoḥ vaṅgṛdeṣu

Compound vaṅgṛda -

Adverb -vaṅgṛdam -vaṅgṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria