Declension table of vadya

Deva

MasculineSingularDualPlural
Nominativevadyaḥ vadyau vadyāḥ
Vocativevadya vadyau vadyāḥ
Accusativevadyam vadyau vadyān
Instrumentalvadyena vadyābhyām vadyaiḥ vadyebhiḥ
Dativevadyāya vadyābhyām vadyebhyaḥ
Ablativevadyāt vadyābhyām vadyebhyaḥ
Genitivevadyasya vadyayoḥ vadyānām
Locativevadye vadyayoḥ vadyeṣu

Compound vadya -

Adverb -vadyam -vadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria