Declension table of ?vadman

Deva

NeuterSingularDualPlural
Nominativevadma vadmanī vadmāni
Vocativevadman vadma vadmanī vadmāni
Accusativevadma vadmanī vadmāni
Instrumentalvadmanā vadmabhyām vadmabhiḥ
Dativevadmane vadmabhyām vadmabhyaḥ
Ablativevadmanaḥ vadmabhyām vadmabhyaḥ
Genitivevadmanaḥ vadmanoḥ vadmanām
Locativevadmani vadmanoḥ vadmasu

Compound vadma -

Adverb -vadma -vadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria