Declension table of ?vadman

Deva

MasculineSingularDualPlural
Nominativevadmā vadmānau vadmānaḥ
Vocativevadman vadmānau vadmānaḥ
Accusativevadmānam vadmānau vadmanaḥ
Instrumentalvadmanā vadmabhyām vadmabhiḥ
Dativevadmane vadmabhyām vadmabhyaḥ
Ablativevadmanaḥ vadmabhyām vadmabhyaḥ
Genitivevadmanaḥ vadmanoḥ vadmanām
Locativevadmani vadmanoḥ vadmasu

Compound vadma -

Adverb -vadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria