Declension table of ?vaditavya

Deva

NeuterSingularDualPlural
Nominativevaditavyam vaditavye vaditavyāni
Vocativevaditavya vaditavye vaditavyāni
Accusativevaditavyam vaditavye vaditavyāni
Instrumentalvaditavyena vaditavyābhyām vaditavyaiḥ
Dativevaditavyāya vaditavyābhyām vaditavyebhyaḥ
Ablativevaditavyāt vaditavyābhyām vaditavyebhyaḥ
Genitivevaditavyasya vaditavyayoḥ vaditavyānām
Locativevaditavye vaditavyayoḥ vaditavyeṣu

Compound vaditavya -

Adverb -vaditavyam -vaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria