Declension table of vaditṛ

Deva

NeuterSingularDualPlural
Nominativevaditṛ vaditṛṇī vaditṝṇi
Vocativevaditṛ vaditṛṇī vaditṝṇi
Accusativevaditṛ vaditṛṇī vaditṝṇi
Instrumentalvaditṛṇā vaditṛbhyām vaditṛbhiḥ
Dativevaditṛṇe vaditṛbhyām vaditṛbhyaḥ
Ablativevaditṛṇaḥ vaditṛbhyām vaditṛbhyaḥ
Genitivevaditṛṇaḥ vaditṛṇoḥ vaditṝṇām
Locativevaditṛṇi vaditṛṇoḥ vaditṛṣu

Compound vaditṛ -

Adverb -vaditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria