Declension table of vaditṛ

Deva

MasculineSingularDualPlural
Nominativevaditā vaditārau vaditāraḥ
Vocativevaditaḥ vaditārau vaditāraḥ
Accusativevaditāram vaditārau vaditṝn
Instrumentalvaditrā vaditṛbhyām vaditṛbhiḥ
Dativevaditre vaditṛbhyām vaditṛbhyaḥ
Ablativevadituḥ vaditṛbhyām vaditṛbhyaḥ
Genitivevadituḥ vaditroḥ vaditṝṇām
Locativevaditari vaditroḥ vaditṛṣu

Compound vaditṛ -

Adverb -vaditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria