Declension table of ?vadiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevadiṣṭhā vadiṣṭhe vadiṣṭhāḥ
Vocativevadiṣṭhe vadiṣṭhe vadiṣṭhāḥ
Accusativevadiṣṭhām vadiṣṭhe vadiṣṭhāḥ
Instrumentalvadiṣṭhayā vadiṣṭhābhyām vadiṣṭhābhiḥ
Dativevadiṣṭhāyai vadiṣṭhābhyām vadiṣṭhābhyaḥ
Ablativevadiṣṭhāyāḥ vadiṣṭhābhyām vadiṣṭhābhyaḥ
Genitivevadiṣṭhāyāḥ vadiṣṭhayoḥ vadiṣṭhānām
Locativevadiṣṭhāyām vadiṣṭhayoḥ vadiṣṭhāsu

Adverb -vadiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria