Declension table of ?vadiṣṭha

Deva

NeuterSingularDualPlural
Nominativevadiṣṭham vadiṣṭhe vadiṣṭhāni
Vocativevadiṣṭha vadiṣṭhe vadiṣṭhāni
Accusativevadiṣṭham vadiṣṭhe vadiṣṭhāni
Instrumentalvadiṣṭhena vadiṣṭhābhyām vadiṣṭhaiḥ
Dativevadiṣṭhāya vadiṣṭhābhyām vadiṣṭhebhyaḥ
Ablativevadiṣṭhāt vadiṣṭhābhyām vadiṣṭhebhyaḥ
Genitivevadiṣṭhasya vadiṣṭhayoḥ vadiṣṭhānām
Locativevadiṣṭhe vadiṣṭhayoḥ vadiṣṭheṣu

Compound vadiṣṭha -

Adverb -vadiṣṭham -vadiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria