Declension table of ?vadhyaśilā

Deva

FeminineSingularDualPlural
Nominativevadhyaśilā vadhyaśile vadhyaśilāḥ
Vocativevadhyaśile vadhyaśile vadhyaśilāḥ
Accusativevadhyaśilām vadhyaśile vadhyaśilāḥ
Instrumentalvadhyaśilayā vadhyaśilābhyām vadhyaśilābhiḥ
Dativevadhyaśilāyai vadhyaśilābhyām vadhyaśilābhyaḥ
Ablativevadhyaśilāyāḥ vadhyaśilābhyām vadhyaśilābhyaḥ
Genitivevadhyaśilāyāḥ vadhyaśilayoḥ vadhyaśilānām
Locativevadhyaśilāyām vadhyaśilayoḥ vadhyaśilāsu

Adverb -vadhyaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria