Declension table of ?vadhyat

Deva

NeuterSingularDualPlural
Nominativevadhyat vadhyantī vadhyatī vadhyanti
Vocativevadhyat vadhyantī vadhyatī vadhyanti
Accusativevadhyat vadhyantī vadhyatī vadhyanti
Instrumentalvadhyatā vadhyadbhyām vadhyadbhiḥ
Dativevadhyate vadhyadbhyām vadhyadbhyaḥ
Ablativevadhyataḥ vadhyadbhyām vadhyadbhyaḥ
Genitivevadhyataḥ vadhyatoḥ vadhyatām
Locativevadhyati vadhyatoḥ vadhyatsu

Adverb -vadhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria